★★★श्रीशिवमानसपूजा ★★★
रत्नैः कल्पितमासनं हिमजलैः स्नानं च दिव्याम्बरं । नानारत्नविभूषितं मृगमदा मोदाङ्कितं चन्दनम् ।।
जाती चम्पक बिल्वपत्र रचितं पुष्पं च धूपं तथा ।
दीपं देव दयानिधे पशुपते हत्कल्पितं गृह्यताम् ॥१ ॥
सौवर्णे नवरत्न खण्ड रचिते पात्रे घृतं पायसं ।
भक्ष्यं पञ्चविधं पयोदधियुतं रम्भाफलं पानकम् ।।
शाकानामयुतं जलं रुचिकरं कर्पूर खण्डोज्ज्वलं ।
ताम्बूलं मनसा मया विरचितं भक्त्या प्रभो स्वीकुरु ॥२॥
छत्रं चामरयोर्युगं व्यजनकं चादर्शकं निर्मलं। वीणाभेरि मृदङ्ग काहलकला गीतं च नृत्यं तथा ।।
साष्टाङ्गं प्रणतिः स्तुतिर्बहुविधा ह्येतत्समस्तं मया ।
सङ्कल्पेन समर्पितं तव विभो पूजां गृहाण प्रभो ॥ ३ ॥
आत्मा त्वं गिरिजा मतिः सहचराः प्राणाः शरीरं गृहं।
पूजा ते विषयोप भोगरचना निद्रा समाधिस्थितिः ।।
सञ्चारः पदयोः प्रदक्षिणविधिः स्तोत्राणि सर्वा गिरो।
यद्यत्कर्म करोमि तत्तदखिलं शम्भो तवाराधनम् ॥४ ॥
करचरणकृतं वाक्कायजं कर्मजं वा ।
श्रवणनयनजं वा मानसं वापराधम् ।।
विहित मविहितं वा सर्वमेतत्क्षमस्व ।
जय जय करुणाब्धे श्रीमहादेव शम्भो ॥५ ॥
।।इति श्रीमच्छङ्कराचार्यविरचिता शिवमानसपूजा समाप्ता ।।