मंगलवार, 30 जून 2020

संकटनाशन गणेशस्तोत्रम्

प्रातः नित्य स्नान के बाद संकटनाशन गणपति स्त्रोत्र का पाठ करने से सारे विघ्नों का हरण हो जाता है।        

    ॥ संकटनाशन गणेशस्तोत्रम् ॥ 


       ।। श्री गणेशाय नमः।।

          ।। नारद उवाच ।।

प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम् । 

भक्ता वासं स्मरेन्नित्यमायुः कामार्थसिद्धये ॥१ 

प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम् । 

तृतीयं कृष्णपिङ्गाक्षं गजवक्त्रं चतुर्थकम् ॥२ ॥

लम्बोदरं पञ्चमं च षष्ठं विकटमेव च ।

सप्तमं विघ्नराजं च धूम्रवर्णं तथाष्टमम् ॥३

नवमं भालचन्द्रं च दशमं तु विनायकम् । 

एकादशं गणपतिं द्वादशं तु गजाननम् ॥४ ॥

द्वादशैतानि नामानि त्रिसन्ध्यं यः पठेन्नरः ।

न च विघ्नभयं तस्य सर्वसिद्धिकरं परम् ॥५ ॥

विद्यार्थी लभते विद्यां धनार्थी लभते धनम् ।

पुत्रार्थी लभते पुत्रान् मोक्षार्थी लभते गतिम् ॥६ ॥             

जपेद्गणपतिस्तोत्रं षड्भिमासैः फलं लभेत् ।

संवत्सरेण सिद्धिं च लभते नात्र संशयः ॥७ ॥

अष्टाभ्यो ब्राह्मणेभ्यश्च लिखित्वा यः समर्पयेत् ।

तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादतः ॥८ ॥ ॥ 


।।इति श्री नारदपुराणे संकटनाशनं नाम गणेशस्तोत्रं                      सम्पूर्णम् ॥

💐💐💐💐💐💐💐💐💐💐💐💐💐💐💐💐💐
        आचार्य हरीश चंद्र लखेड़ा
              मुम्बई


7 टिप्‍पणियां:

आपका धन्यवाद आपका दिन मंगलमय हो।
मेरे ब्लॉग को सब्सक्राइब जरूर करे

डॉक्टर से कैसे बचें

चैते गुड़ बैसाखे तेल, जेठे पन्थ असाढ़े बेल। सावन साग न भादों दही, क्वार करेला न कातिक मही।। अगहन जीरा पूसे धना, माघे मिश्री फागुन चना। ई बार...