शुक्रवार, 6 नवंबर 2020

।।अथ देव्यापराधक्षमापन स्त्रोत्रं।।


    💐अथ देव्यपराधक्षमापनस्तोत्रम् 💐

न मन्त्रं नो यन्त्रं तदपि च न जाने स्तुतिमहो 

नचाह्वानं ध्यानं तदपि च न जाने स्तुतिकथाः ।।

नजाने मुद्रास्ते तदपि च न जाने विलपनं

परं जाने मातस्त्वदनुसरणं क्लेशहरणम्।।१ ।। 

विधेरज्ञानेन द्रविणविरहेणालसतया

विधेयाशक्यत्वात्तव चरणयोर्या च्युतिरभूत् ।

तदेतत् क्षन्तव्यं जननि सकलोद्धारिणी शिवे

कुपुत्रो जायेत क्वचिदपि कुमाता न भवति।।२ ।। 

पृथिव्यां पुत्रास्ते जननि बहवः सन्ति सरलाः 

परं तेषां मध्ये विरलतरलोऽहं तव सुतः । 

मदीयोऽयं त्यागः समुचितमिदंनो तव शिवे

कुपुत्रो जायेत क्वचिदपि कुमाता न भवति।।३ ।। 

जगन्मातर्मातस्तव चरणसेवा न रचिता 

न वा दत्तं देवि द्रविणमपि भूयस्तव मया ।

तथापि त्वं स्नेहं मयि निरुपमं यत्प्रकुरुषे

कुपुत्रो जायेत क्वचिदपि कुमाता न भवति।।४ ।। 

परित्यक्ता देवा विविधविध सेवा कुलतया

मया पञ्चाशीते रधिक मपनीते तु वयसि । 

इदानीं चेन्मातस्तव यदि कृपा नापि भविता 

निरालम्बो लम्बो दरजननिकं यामि शरणम्।।५ ।।

श्वपाको जल्पाको भवति मधुपाको पमगिरा

निरातङ्को रङ्को विहरति चिरं कोटि कनकैः । 

तवापर्णे कर्णे विशति मनुवर्णे फलमिदं 

जनः को जानीते जननि जपनीयं जपविधौ।।६ ।।

चिताभस्मालेपो गरलमशनं दिक्पटधरो 

जटाधारी कण्ठे भुजगपतिहारी पशुपतिः ।

कपाली भूतेशो भजति जगदीशैकपदवीं 

भवानि त्वत्पाणि ग्रहण परिपाटी फलमिदम्।।७ ।। 

न मोक्षस्या काडक्षा भव विभव वाञ्छापि च न मे 

न विज्ञाना पेक्षा शशि मुखि सुखेच्छापि न पुनः ।

अतस्त्वां संयाचे जननि जननं यातु मम वै 

मृडानी रुद्राणी शिव शिव भवानीति जपतः।।८ ।। 

नाराधितासि विधिना विविधोपचारैः

किं रुक्ष चिन्तन परैर्न कृतं वचोभिः । 

श्यामे त्वमेव यदि किञ्चन मय्य नाथे 

धत्से कृपा मुचितमम्ब परंतवैव।।९ ।। 

आपत्सु मग्नः स्मरणं त्वदीयं करोमि दुर्गे करुणार्णवेशि ।

नैतच्छठत्वं मम भावयेथाः क्षुधातृषार्ता जननीं स्मरन्ति ।।१० ।।

जगदम्ब विचित्रमत्र किं परिपूर्णा करुणास्ति चेन्मयि । 

अपराध परम्परापरं न हि माता समुपेक्षते सुतम्।।११ ।।

मत्समः पातकी नास्ति पापानी त्वत्समान हि । 

एवं ज्ञात्वा महादेवि यथायोग्यं तथा कुरु ।।१२ ।।

इति श्री शङ्कराचार्यविरचितं देव्यपराधक्षमापनस्तोत्रं सम्पूर्णम् ।

                ।। श्री दुर्गार्पणमस्तु ।। 

💐💐💐💐💐💐💐💐💐💐💐💐💐💐💐💐💐


कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

आपका धन्यवाद आपका दिन मंगलमय हो।
मेरे ब्लॉग को सब्सक्राइब जरूर करे

आचार्य पंडित जी मिलेंगे

सनातन संस्कृति संस्काराे में आस्था रखने वाले सभी धर्म प्रेमी धर्मानुरागी परिवारों का स्वागत अभिनंदन । आपको बताते हर्ष हो रहा है। कि हमारे पं...